Declension table of ?abhihava

Deva

MasculineSingularDualPlural
Nominativeabhihavaḥ abhihavau abhihavāḥ
Vocativeabhihava abhihavau abhihavāḥ
Accusativeabhihavam abhihavau abhihavān
Instrumentalabhihavena abhihavābhyām abhihavaiḥ abhihavebhiḥ
Dativeabhihavāya abhihavābhyām abhihavebhyaḥ
Ablativeabhihavāt abhihavābhyām abhihavebhyaḥ
Genitiveabhihavasya abhihavayoḥ abhihavānām
Locativeabhihave abhihavayoḥ abhihaveṣu

Compound abhihava -

Adverb -abhihavam -abhihavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria