Declension table of ?abhihati

Deva

FeminineSingularDualPlural
Nominativeabhihatiḥ abhihatī abhihatayaḥ
Vocativeabhihate abhihatī abhihatayaḥ
Accusativeabhihatim abhihatī abhihatīḥ
Instrumentalabhihatyā abhihatibhyām abhihatibhiḥ
Dativeabhihatyai abhihataye abhihatibhyām abhihatibhyaḥ
Ablativeabhihatyāḥ abhihateḥ abhihatibhyām abhihatibhyaḥ
Genitiveabhihatyāḥ abhihateḥ abhihatyoḥ abhihatīnām
Locativeabhihatyām abhihatau abhihatyoḥ abhihatiṣu

Compound abhihati -

Adverb -abhihati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria