Declension table of ?abhihatā

Deva

FeminineSingularDualPlural
Nominativeabhihatā abhihate abhihatāḥ
Vocativeabhihate abhihate abhihatāḥ
Accusativeabhihatām abhihate abhihatāḥ
Instrumentalabhihatayā abhihatābhyām abhihatābhiḥ
Dativeabhihatāyai abhihatābhyām abhihatābhyaḥ
Ablativeabhihatāyāḥ abhihatābhyām abhihatābhyaḥ
Genitiveabhihatāyāḥ abhihatayoḥ abhihatānām
Locativeabhihatāyām abhihatayoḥ abhihatāsu

Adverb -abhihatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria