Declension table of abhihata

Deva

MasculineSingularDualPlural
Nominativeabhihataḥ abhihatau abhihatāḥ
Vocativeabhihata abhihatau abhihatāḥ
Accusativeabhihatam abhihatau abhihatān
Instrumentalabhihatena abhihatābhyām abhihataiḥ abhihatebhiḥ
Dativeabhihatāya abhihatābhyām abhihatebhyaḥ
Ablativeabhihatāt abhihatābhyām abhihatebhyaḥ
Genitiveabhihatasya abhihatayoḥ abhihatānām
Locativeabhihate abhihatayoḥ abhihateṣu

Compound abhihata -

Adverb -abhihatam -abhihatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria