Declension table of ?abhihasya

Deva

NeuterSingularDualPlural
Nominativeabhihasyam abhihasye abhihasyāni
Vocativeabhihasya abhihasye abhihasyāni
Accusativeabhihasyam abhihasye abhihasyāni
Instrumentalabhihasyena abhihasyābhyām abhihasyaiḥ
Dativeabhihasyāya abhihasyābhyām abhihasyebhyaḥ
Ablativeabhihasyāt abhihasyābhyām abhihasyebhyaḥ
Genitiveabhihasyasya abhihasyayoḥ abhihasyānām
Locativeabhihasye abhihasyayoḥ abhihasyeṣu

Compound abhihasya -

Adverb -abhihasyam -abhihasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria