Declension table of ?abhiharaṇa

Deva

NeuterSingularDualPlural
Nominativeabhiharaṇam abhiharaṇe abhiharaṇāni
Vocativeabhiharaṇa abhiharaṇe abhiharaṇāni
Accusativeabhiharaṇam abhiharaṇe abhiharaṇāni
Instrumentalabhiharaṇena abhiharaṇābhyām abhiharaṇaiḥ
Dativeabhiharaṇāya abhiharaṇābhyām abhiharaṇebhyaḥ
Ablativeabhiharaṇāt abhiharaṇābhyām abhiharaṇebhyaḥ
Genitiveabhiharaṇasya abhiharaṇayoḥ abhiharaṇānām
Locativeabhiharaṇe abhiharaṇayoḥ abhiharaṇeṣu

Compound abhiharaṇa -

Adverb -abhiharaṇam -abhiharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria