Declension table of ?abhihārya

Deva

NeuterSingularDualPlural
Nominativeabhihāryam abhihārye abhihāryāṇi
Vocativeabhihārya abhihārye abhihāryāṇi
Accusativeabhihāryam abhihārye abhihāryāṇi
Instrumentalabhihāryeṇa abhihāryābhyām abhihāryaiḥ
Dativeabhihāryāya abhihāryābhyām abhihāryebhyaḥ
Ablativeabhihāryāt abhihāryābhyām abhihāryebhyaḥ
Genitiveabhihāryasya abhihāryayoḥ abhihāryāṇām
Locativeabhihārye abhihāryayoḥ abhihāryeṣu

Compound abhihārya -

Adverb -abhihāryam -abhihāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria