Declension table of ?abhigrāhitā

Deva

FeminineSingularDualPlural
Nominativeabhigrāhitā abhigrāhite abhigrāhitāḥ
Vocativeabhigrāhite abhigrāhite abhigrāhitāḥ
Accusativeabhigrāhitām abhigrāhite abhigrāhitāḥ
Instrumentalabhigrāhitayā abhigrāhitābhyām abhigrāhitābhiḥ
Dativeabhigrāhitāyai abhigrāhitābhyām abhigrāhitābhyaḥ
Ablativeabhigrāhitāyāḥ abhigrāhitābhyām abhigrāhitābhyaḥ
Genitiveabhigrāhitāyāḥ abhigrāhitayoḥ abhigrāhitānām
Locativeabhigrāhitāyām abhigrāhitayoḥ abhigrāhitāsu

Adverb -abhigrāhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria