Declension table of ?abhighṛta

Deva

NeuterSingularDualPlural
Nominativeabhighṛtam abhighṛte abhighṛtāni
Vocativeabhighṛta abhighṛte abhighṛtāni
Accusativeabhighṛtam abhighṛte abhighṛtāni
Instrumentalabhighṛtena abhighṛtābhyām abhighṛtaiḥ
Dativeabhighṛtāya abhighṛtābhyām abhighṛtebhyaḥ
Ablativeabhighṛtāt abhighṛtābhyām abhighṛtebhyaḥ
Genitiveabhighṛtasya abhighṛtayoḥ abhighṛtānām
Locativeabhighṛte abhighṛtayoḥ abhighṛteṣu

Compound abhighṛta -

Adverb -abhighṛtam -abhighṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria