Declension table of ?abhigamya

Deva

NeuterSingularDualPlural
Nominativeabhigamyam abhigamye abhigamyāni
Vocativeabhigamya abhigamye abhigamyāni
Accusativeabhigamyam abhigamye abhigamyāni
Instrumentalabhigamyena abhigamyābhyām abhigamyaiḥ
Dativeabhigamyāya abhigamyābhyām abhigamyebhyaḥ
Ablativeabhigamyāt abhigamyābhyām abhigamyebhyaḥ
Genitiveabhigamyasya abhigamyayoḥ abhigamyānām
Locativeabhigamye abhigamyayoḥ abhigamyeṣu

Compound abhigamya -

Adverb -abhigamyam -abhigamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria