Declension table of abhigama

Deva

MasculineSingularDualPlural
Nominativeabhigamaḥ abhigamau abhigamāḥ
Vocativeabhigama abhigamau abhigamāḥ
Accusativeabhigamam abhigamau abhigamān
Instrumentalabhigamena abhigamābhyām abhigamaiḥ abhigamebhiḥ
Dativeabhigamāya abhigamābhyām abhigamebhyaḥ
Ablativeabhigamāt abhigamābhyām abhigamebhyaḥ
Genitiveabhigamasya abhigamayoḥ abhigamānām
Locativeabhigame abhigamayoḥ abhigameṣu

Compound abhigama -

Adverb -abhigamam -abhigamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria