Declension table of ?abhigāmin

Deva

NeuterSingularDualPlural
Nominativeabhigāmi abhigāminī abhigāmīni
Vocativeabhigāmin abhigāmi abhigāminī abhigāmīni
Accusativeabhigāmi abhigāminī abhigāmīni
Instrumentalabhigāminā abhigāmibhyām abhigāmibhiḥ
Dativeabhigāmine abhigāmibhyām abhigāmibhyaḥ
Ablativeabhigāminaḥ abhigāmibhyām abhigāmibhyaḥ
Genitiveabhigāminaḥ abhigāminoḥ abhigāminām
Locativeabhigāmini abhigāminoḥ abhigāmiṣu

Compound abhigāmi -

Adverb -abhigāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria