सुबन्तावली ?अभिगृहीतपाणि आ

Roma

स्त्रीएकद्विबहु
प्रथमाअभिगृहीतपाणि आ अभिगृहीतपाणि ए अभिगृहीतपाणि आः
सम्बोधनम्अभिगृहीतपाणि ए अभिगृहीतपाणि ए अभिगृहीतपाणि आः
द्वितीयाअभिगृहीतपाणि आम् अभिगृहीतपाणि ए अभिगृहीतपाणि आः
तृतीयाअभिगृहीतपाणि अया अभिगृहीतपाणि आभ्याम् अभिगृहीतपाणि आभिः
चतुर्थीअभिगृहीतपाणि आयै अभिगृहीतपाणि आभ्याम् अभिगृहीतपाणि आभ्यः
पञ्चमीअभिगृहीतपाणि आयाः अभिगृहीतपाणि आभ्याम् अभिगृहीतपाणि आभ्यः
षष्ठीअभिगृहीतपाणि आयाः अभिगृहीतपाणि अयोः अभिगृहीतपाणि आनाम्
सप्तमीअभिगृहीतपाणि आयाम् अभिगृहीतपाणि अयोः अभिगृहीतपाणि आसु

अव्यय ॰अभिगृहीतपाणि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria