Declension table of ?abhigṛhītā

Deva

FeminineSingularDualPlural
Nominativeabhigṛhītā abhigṛhīte abhigṛhītāḥ
Vocativeabhigṛhīte abhigṛhīte abhigṛhītāḥ
Accusativeabhigṛhītām abhigṛhīte abhigṛhītāḥ
Instrumentalabhigṛhītayā abhigṛhītābhyām abhigṛhītābhiḥ
Dativeabhigṛhītāyai abhigṛhītābhyām abhigṛhītābhyaḥ
Ablativeabhigṛhītāyāḥ abhigṛhītābhyām abhigṛhītābhyaḥ
Genitiveabhigṛhītāyāḥ abhigṛhītayoḥ abhigṛhītānām
Locativeabhigṛhītāyām abhigṛhītayoḥ abhigṛhītāsu

Adverb -abhigṛhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria