Declension table of ?abhidruta

Deva

MasculineSingularDualPlural
Nominativeabhidrutaḥ abhidrutau abhidrutāḥ
Vocativeabhidruta abhidrutau abhidrutāḥ
Accusativeabhidrutam abhidrutau abhidrutān
Instrumentalabhidrutena abhidrutābhyām abhidrutaiḥ abhidrutebhiḥ
Dativeabhidrutāya abhidrutābhyām abhidrutebhyaḥ
Ablativeabhidrutāt abhidrutābhyām abhidrutebhyaḥ
Genitiveabhidrutasya abhidrutayoḥ abhidrutānām
Locativeabhidrute abhidrutayoḥ abhidruteṣu

Compound abhidruta -

Adverb -abhidrutam -abhidrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria