सुबन्तावली ?अभिद्रुह्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअभिद्रुह्यमाणः अभिद्रुह्यमाणौ अभिद्रुह्यमाणाः
सम्बोधनम्अभिद्रुह्यमाण अभिद्रुह्यमाणौ अभिद्रुह्यमाणाः
द्वितीयाअभिद्रुह्यमाणम् अभिद्रुह्यमाणौ अभिद्रुह्यमाणान्
तृतीयाअभिद्रुह्यमाणेन अभिद्रुह्यमाणाभ्याम् अभिद्रुह्यमाणैः अभिद्रुह्यमाणेभिः
चतुर्थीअभिद्रुह्यमाणाय अभिद्रुह्यमाणाभ्याम् अभिद्रुह्यमाणेभ्यः
पञ्चमीअभिद्रुह्यमाणात् अभिद्रुह्यमाणाभ्याम् अभिद्रुह्यमाणेभ्यः
षष्ठीअभिद्रुह्यमाणस्य अभिद्रुह्यमाणयोः अभिद्रुह्यमाणानाम्
सप्तमीअभिद्रुह्यमाणे अभिद्रुह्यमाणयोः अभिद्रुह्यमाणेषु

समास अभिद्रुह्यमाण

अव्यय ॰अभिद्रुह्यमाणम् ॰अभिद्रुह्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria