Declension table of abhidruh

Deva

NeuterSingularDualPlural
Nominativeabhidhruṭ abhidhruk abhidruhī abhidruṃhi
Vocativeabhidhruṭ abhidhruk abhidruhī abhidruṃhi
Accusativeabhidhruṭ abhidhruk abhidruhī abhidruṃhi
Instrumentalabhidruhā abhidhruḍbhyām abhidhrugbhyām abhidhruḍbhiḥ abhidhrugbhiḥ
Dativeabhidruhe abhidhruḍbhyām abhidhrugbhyām abhidhruḍbhyaḥ abhidhrugbhyaḥ
Ablativeabhidruhaḥ abhidhruḍbhyām abhidhrugbhyām abhidhruḍbhyaḥ abhidhrugbhyaḥ
Genitiveabhidruhaḥ abhidruhoḥ abhidruhām
Locativeabhidruhi abhidruhoḥ abhidhruṭsu abhidhrukṣu

Compound abhidhruk - abhidhruṭ -

Adverb -abhidhruk -abhidhruṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria