सुबन्तावली ?अभिधेयरहित

Roma

पुमान्एकद्विबहु
प्रथमाअभिधेयरहितः अभिधेयरहितौ अभिधेयरहिताः
सम्बोधनम्अभिधेयरहित अभिधेयरहितौ अभिधेयरहिताः
द्वितीयाअभिधेयरहितम् अभिधेयरहितौ अभिधेयरहितान्
तृतीयाअभिधेयरहितेन अभिधेयरहिताभ्याम् अभिधेयरहितैः अभिधेयरहितेभिः
चतुर्थीअभिधेयरहिताय अभिधेयरहिताभ्याम् अभिधेयरहितेभ्यः
पञ्चमीअभिधेयरहितात् अभिधेयरहिताभ्याम् अभिधेयरहितेभ्यः
षष्ठीअभिधेयरहितस्य अभिधेयरहितयोः अभिधेयरहितानाम्
सप्तमीअभिधेयरहिते अभिधेयरहितयोः अभिधेयरहितेषु

समास अभिधेयरहित

अव्यय ॰अभिधेयरहितम् ॰अभिधेयरहितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria