Declension table of ?abhidhāyin

Deva

NeuterSingularDualPlural
Nominativeabhidhāyi abhidhāyinī abhidhāyīni
Vocativeabhidhāyin abhidhāyi abhidhāyinī abhidhāyīni
Accusativeabhidhāyi abhidhāyinī abhidhāyīni
Instrumentalabhidhāyinā abhidhāyibhyām abhidhāyibhiḥ
Dativeabhidhāyine abhidhāyibhyām abhidhāyibhyaḥ
Ablativeabhidhāyinaḥ abhidhāyibhyām abhidhāyibhyaḥ
Genitiveabhidhāyinaḥ abhidhāyinoḥ abhidhāyinām
Locativeabhidhāyini abhidhāyinoḥ abhidhāyiṣu

Compound abhidhāyi -

Adverb -abhidhāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria