Declension table of abhidhāyinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhidhāyi | abhidhāyinī | abhidhāyīni |
Vocative | abhidhāyin abhidhāyi | abhidhāyinī | abhidhāyīni |
Accusative | abhidhāyi | abhidhāyinī | abhidhāyīni |
Instrumental | abhidhāyinā | abhidhāyibhyām | abhidhāyibhiḥ |
Dative | abhidhāyine | abhidhāyibhyām | abhidhāyibhyaḥ |
Ablative | abhidhāyinaḥ | abhidhāyibhyām | abhidhāyibhyaḥ |
Genitive | abhidhāyinaḥ | abhidhāyinoḥ | abhidhāyinām |
Locative | abhidhāyini | abhidhāyinoḥ | abhidhāyiṣu |