Declension table of abhidhādhvaṃsinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhidhādhvaṃsī | abhidhādhvaṃsinau | abhidhādhvaṃsinaḥ |
Vocative | abhidhādhvaṃsin | abhidhādhvaṃsinau | abhidhādhvaṃsinaḥ |
Accusative | abhidhādhvaṃsinam | abhidhādhvaṃsinau | abhidhādhvaṃsinaḥ |
Instrumental | abhidhādhvaṃsinā | abhidhādhvaṃsibhyām | abhidhādhvaṃsibhiḥ |
Dative | abhidhādhvaṃsine | abhidhādhvaṃsibhyām | abhidhādhvaṃsibhyaḥ |
Ablative | abhidhādhvaṃsinaḥ | abhidhādhvaṃsibhyām | abhidhādhvaṃsibhyaḥ |
Genitive | abhidhādhvaṃsinaḥ | abhidhādhvaṃsinoḥ | abhidhādhvaṃsinām |
Locative | abhidhādhvaṃsini | abhidhādhvaṃsinoḥ | abhidhādhvaṃsiṣu |