Declension table of abhibhūtyojas

Deva

NeuterSingularDualPlural
Nominativeabhibhūtyojaḥ abhibhūtyojasī abhibhūtyojāṃsi
Vocativeabhibhūtyojaḥ abhibhūtyojasī abhibhūtyojāṃsi
Accusativeabhibhūtyojaḥ abhibhūtyojasī abhibhūtyojāṃsi
Instrumentalabhibhūtyojasā abhibhūtyojobhyām abhibhūtyojobhiḥ
Dativeabhibhūtyojase abhibhūtyojobhyām abhibhūtyojobhyaḥ
Ablativeabhibhūtyojasaḥ abhibhūtyojobhyām abhibhūtyojobhyaḥ
Genitiveabhibhūtyojasaḥ abhibhūtyojasoḥ abhibhūtyojasām
Locativeabhibhūtyojasi abhibhūtyojasoḥ abhibhūtyojaḥsu

Compound abhibhūtyojas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria