Declension table of ?abhibhavana

Deva

NeuterSingularDualPlural
Nominativeabhibhavanam abhibhavane abhibhavanāni
Vocativeabhibhavana abhibhavane abhibhavanāni
Accusativeabhibhavanam abhibhavane abhibhavanāni
Instrumentalabhibhavanena abhibhavanābhyām abhibhavanaiḥ
Dativeabhibhavanāya abhibhavanābhyām abhibhavanebhyaḥ
Ablativeabhibhavanāt abhibhavanābhyām abhibhavanebhyaḥ
Genitiveabhibhavanasya abhibhavanayoḥ abhibhavanānām
Locativeabhibhavane abhibhavanayoḥ abhibhavaneṣu

Compound abhibhavana -

Adverb -abhibhavanam -abhibhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria