Declension table of ?abhibhavā

Deva

FeminineSingularDualPlural
Nominativeabhibhavā abhibhave abhibhavāḥ
Vocativeabhibhave abhibhave abhibhavāḥ
Accusativeabhibhavām abhibhave abhibhavāḥ
Instrumentalabhibhavayā abhibhavābhyām abhibhavābhiḥ
Dativeabhibhavāyai abhibhavābhyām abhibhavābhyaḥ
Ablativeabhibhavāyāḥ abhibhavābhyām abhibhavābhyaḥ
Genitiveabhibhavāyāḥ abhibhavayoḥ abhibhavānām
Locativeabhibhavāyām abhibhavayoḥ abhibhavāsu

Adverb -abhibhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria