Declension table of abhibhāvin

Deva

MasculineSingularDualPlural
Nominativeabhibhāvī abhibhāvinau abhibhāvinaḥ
Vocativeabhibhāvin abhibhāvinau abhibhāvinaḥ
Accusativeabhibhāvinam abhibhāvinau abhibhāvinaḥ
Instrumentalabhibhāvinā abhibhāvibhyām abhibhāvibhiḥ
Dativeabhibhāvine abhibhāvibhyām abhibhāvibhyaḥ
Ablativeabhibhāvinaḥ abhibhāvibhyām abhibhāvibhyaḥ
Genitiveabhibhāvinaḥ abhibhāvinoḥ abhibhāvinām
Locativeabhibhāvini abhibhāvinoḥ abhibhāviṣu

Compound abhibhāvi -

Adverb -abhibhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria