सुबन्तावली ?अभिभाष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअभिभाष्यमाणः अभिभाष्यमाणौ अभिभाष्यमाणाः
सम्बोधनम्अभिभाष्यमाण अभिभाष्यमाणौ अभिभाष्यमाणाः
द्वितीयाअभिभाष्यमाणम् अभिभाष्यमाणौ अभिभाष्यमाणान्
तृतीयाअभिभाष्यमाणेन अभिभाष्यमाणाभ्याम् अभिभाष्यमाणैः अभिभाष्यमाणेभिः
चतुर्थीअभिभाष्यमाणाय अभिभाष्यमाणाभ्याम् अभिभाष्यमाणेभ्यः
पञ्चमीअभिभाष्यमाणात् अभिभाष्यमाणाभ्याम् अभिभाष्यमाणेभ्यः
षष्ठीअभिभाष्यमाणस्य अभिभाष्यमाणयोः अभिभाष्यमाणानाम्
सप्तमीअभिभाष्यमाणे अभिभाष्यमाणयोः अभिभाष्यमाणेषु

समास अभिभाष्यमाण

अव्यय ॰अभिभाष्यमाणम् ॰अभिभाष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria