Declension table of ?abhibhāṣyā

Deva

FeminineSingularDualPlural
Nominativeabhibhāṣyā abhibhāṣye abhibhāṣyāḥ
Vocativeabhibhāṣye abhibhāṣye abhibhāṣyāḥ
Accusativeabhibhāṣyām abhibhāṣye abhibhāṣyāḥ
Instrumentalabhibhāṣyayā abhibhāṣyābhyām abhibhāṣyābhiḥ
Dativeabhibhāṣyāyai abhibhāṣyābhyām abhibhāṣyābhyaḥ
Ablativeabhibhāṣyāyāḥ abhibhāṣyābhyām abhibhāṣyābhyaḥ
Genitiveabhibhāṣyāyāḥ abhibhāṣyayoḥ abhibhāṣyāṇām
Locativeabhibhāṣyāyām abhibhāṣyayoḥ abhibhāṣyāsu

Adverb -abhibhāṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria