Declension table of ?abhibhāṣiṇī

Deva

FeminineSingularDualPlural
Nominativeabhibhāṣiṇī abhibhāṣiṇyau abhibhāṣiṇyaḥ
Vocativeabhibhāṣiṇi abhibhāṣiṇyau abhibhāṣiṇyaḥ
Accusativeabhibhāṣiṇīm abhibhāṣiṇyau abhibhāṣiṇīḥ
Instrumentalabhibhāṣiṇyā abhibhāṣiṇībhyām abhibhāṣiṇībhiḥ
Dativeabhibhāṣiṇyai abhibhāṣiṇībhyām abhibhāṣiṇībhyaḥ
Ablativeabhibhāṣiṇyāḥ abhibhāṣiṇībhyām abhibhāṣiṇībhyaḥ
Genitiveabhibhāṣiṇyāḥ abhibhāṣiṇyoḥ abhibhāṣiṇīnām
Locativeabhibhāṣiṇyām abhibhāṣiṇyoḥ abhibhāṣiṇīṣu

Compound abhibhāṣiṇi - abhibhāṣiṇī -

Adverb -abhibhāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria