Declension table of ?abhiṣyatā

Deva

FeminineSingularDualPlural
Nominativeabhiṣyatā abhiṣyate abhiṣyatāḥ
Vocativeabhiṣyate abhiṣyate abhiṣyatāḥ
Accusativeabhiṣyatām abhiṣyate abhiṣyatāḥ
Instrumentalabhiṣyatayā abhiṣyatābhyām abhiṣyatābhiḥ
Dativeabhiṣyatāyai abhiṣyatābhyām abhiṣyatābhyaḥ
Ablativeabhiṣyatāyāḥ abhiṣyatābhyām abhiṣyatābhyaḥ
Genitiveabhiṣyatāyāḥ abhiṣyatayoḥ abhiṣyatānām
Locativeabhiṣyatāyām abhiṣyatayoḥ abhiṣyatāsu

Adverb -abhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria