सुबन्तावली ?अभिष्यन्दिनी

Roma

स्त्रीएकद्विबहु
प्रथमाअभिष्यन्दिनी अभिष्यन्दिन्यौ अभिष्यन्दिन्यः
सम्बोधनम्अभिष्यन्दिनि अभिष्यन्दिन्यौ अभिष्यन्दिन्यः
द्वितीयाअभिष्यन्दिनीम् अभिष्यन्दिन्यौ अभिष्यन्दिनीः
तृतीयाअभिष्यन्दिन्या अभिष्यन्दिनीभ्याम् अभिष्यन्दिनीभिः
चतुर्थीअभिष्यन्दिन्यै अभिष्यन्दिनीभ्याम् अभिष्यन्दिनीभ्यः
पञ्चमीअभिष्यन्दिन्याः अभिष्यन्दिनीभ्याम् अभिष्यन्दिनीभ्यः
षष्ठीअभिष्यन्दिन्याः अभिष्यन्दिन्योः अभिष्यन्दिनीनाम्
सप्तमीअभिष्यन्दिन्याम् अभिष्यन्दिन्योः अभिष्यन्दिनीषु

समास अभिष्यन्दिनि अभिष्यन्दिनी

अव्यय ॰अभिष्यन्दिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria