Declension table of ?abhiṣvaṅginī

Deva

FeminineSingularDualPlural
Nominativeabhiṣvaṅginī abhiṣvaṅginyau abhiṣvaṅginyaḥ
Vocativeabhiṣvaṅgini abhiṣvaṅginyau abhiṣvaṅginyaḥ
Accusativeabhiṣvaṅginīm abhiṣvaṅginyau abhiṣvaṅginīḥ
Instrumentalabhiṣvaṅginyā abhiṣvaṅginībhyām abhiṣvaṅginībhiḥ
Dativeabhiṣvaṅginyai abhiṣvaṅginībhyām abhiṣvaṅginībhyaḥ
Ablativeabhiṣvaṅginyāḥ abhiṣvaṅginībhyām abhiṣvaṅginībhyaḥ
Genitiveabhiṣvaṅginyāḥ abhiṣvaṅginyoḥ abhiṣvaṅginīnām
Locativeabhiṣvaṅginyām abhiṣvaṅginyoḥ abhiṣvaṅginīṣu

Compound abhiṣvaṅgini - abhiṣvaṅginī -

Adverb -abhiṣvaṅgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria