Declension table of ?abhiṣiktā

Deva

FeminineSingularDualPlural
Nominativeabhiṣiktā abhiṣikte abhiṣiktāḥ
Vocativeabhiṣikte abhiṣikte abhiṣiktāḥ
Accusativeabhiṣiktām abhiṣikte abhiṣiktāḥ
Instrumentalabhiṣiktayā abhiṣiktābhyām abhiṣiktābhiḥ
Dativeabhiṣiktāyai abhiṣiktābhyām abhiṣiktābhyaḥ
Ablativeabhiṣiktāyāḥ abhiṣiktābhyām abhiṣiktābhyaḥ
Genitiveabhiṣiktāyāḥ abhiṣiktayoḥ abhiṣiktānām
Locativeabhiṣiktāyām abhiṣiktayoḥ abhiṣiktāsu

Adverb -abhiṣiktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria