Declension table of ?abhiṣiddha

Deva

MasculineSingularDualPlural
Nominativeabhiṣiddhaḥ abhiṣiddhau abhiṣiddhāḥ
Vocativeabhiṣiddha abhiṣiddhau abhiṣiddhāḥ
Accusativeabhiṣiddham abhiṣiddhau abhiṣiddhān
Instrumentalabhiṣiddhena abhiṣiddhābhyām abhiṣiddhaiḥ abhiṣiddhebhiḥ
Dativeabhiṣiddhāya abhiṣiddhābhyām abhiṣiddhebhyaḥ
Ablativeabhiṣiddhāt abhiṣiddhābhyām abhiṣiddhebhyaḥ
Genitiveabhiṣiddhasya abhiṣiddhayoḥ abhiṣiddhānām
Locativeabhiṣiddhe abhiṣiddhayoḥ abhiṣiddheṣu

Compound abhiṣiddha -

Adverb -abhiṣiddham -abhiṣiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria