Declension table of ?abhiṣiṣeṇayiṣu_ā

Deva

FeminineSingularDualPlural
Nominativeabhiṣiṣeṇayiṣu_ā abhiṣiṣeṇayiṣu_e abhiṣiṣeṇayiṣu_āḥ
Vocativeabhiṣiṣeṇayiṣu_e abhiṣiṣeṇayiṣu_e abhiṣiṣeṇayiṣu_āḥ
Accusativeabhiṣiṣeṇayiṣu_ām abhiṣiṣeṇayiṣu_e abhiṣiṣeṇayiṣu_āḥ
Instrumentalabhiṣiṣeṇayiṣu_ayā abhiṣiṣeṇayiṣu_ābhyām abhiṣiṣeṇayiṣu_ābhiḥ
Dativeabhiṣiṣeṇayiṣu_āyai abhiṣiṣeṇayiṣu_ābhyām abhiṣiṣeṇayiṣu_ābhyaḥ
Ablativeabhiṣiṣeṇayiṣu_āyāḥ abhiṣiṣeṇayiṣu_ābhyām abhiṣiṣeṇayiṣu_ābhyaḥ
Genitiveabhiṣiṣeṇayiṣu_āyāḥ abhiṣiṣeṇayiṣu_ayoḥ abhiṣiṣeṇayiṣu_ānām
Locativeabhiṣiṣeṇayiṣu_āyām abhiṣiṣeṇayiṣu_ayoḥ abhiṣiṣeṇayiṣu_āsu

Adverb -abhiṣiṣeṇayiṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria