सुबन्तावली ?अभिषेकार्द्रशिरस्

Roma

पुमान्एकद्विबहु
प्रथमाअभिषेकार्द्रशिराः अभिषेकार्द्रशिरसौ अभिषेकार्द्रशिरसः
सम्बोधनम्अभिषेकार्द्रशिरः अभिषेकार्द्रशिरसौ अभिषेकार्द्रशिरसः
द्वितीयाअभिषेकार्द्रशिरसम् अभिषेकार्द्रशिरसौ अभिषेकार्द्रशिरसः
तृतीयाअभिषेकार्द्रशिरसा अभिषेकार्द्रशिरोभ्याम् अभिषेकार्द्रशिरोभिः
चतुर्थीअभिषेकार्द्रशिरसे अभिषेकार्द्रशिरोभ्याम् अभिषेकार्द्रशिरोभ्यः
पञ्चमीअभिषेकार्द्रशिरसः अभिषेकार्द्रशिरोभ्याम् अभिषेकार्द्रशिरोभ्यः
षष्ठीअभिषेकार्द्रशिरसः अभिषेकार्द्रशिरसोः अभिषेकार्द्रशिरसाम्
सप्तमीअभिषेकार्द्रशिरसि अभिषेकार्द्रशिरसोः अभिषेकार्द्रशिरःसु

समास अभिषेकार्द्रशिरस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria