Declension table of abhiṣaṅginDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhiṣaṅgī | abhiṣaṅgiṇau | abhiṣaṅgiṇaḥ |
Vocative | abhiṣaṅgin | abhiṣaṅgiṇau | abhiṣaṅgiṇaḥ |
Accusative | abhiṣaṅgiṇam | abhiṣaṅgiṇau | abhiṣaṅgiṇaḥ |
Instrumental | abhiṣaṅgiṇā | abhiṣaṅgibhyām | abhiṣaṅgibhiḥ |
Dative | abhiṣaṅgiṇe | abhiṣaṅgibhyām | abhiṣaṅgibhyaḥ |
Ablative | abhiṣaṅgiṇaḥ | abhiṣaṅgibhyām | abhiṣaṅgibhyaḥ |
Genitive | abhiṣaṅgiṇaḥ | abhiṣaṅgiṇoḥ | abhiṣaṅgiṇām |
Locative | abhiṣaṅgiṇi | abhiṣaṅgiṇoḥ | abhiṣaṅgiṣu |