Declension table of ?abhiṣṭutā

Deva

FeminineSingularDualPlural
Nominativeabhiṣṭutā abhiṣṭute abhiṣṭutāḥ
Vocativeabhiṣṭute abhiṣṭute abhiṣṭutāḥ
Accusativeabhiṣṭutām abhiṣṭute abhiṣṭutāḥ
Instrumentalabhiṣṭutayā abhiṣṭutābhyām abhiṣṭutābhiḥ
Dativeabhiṣṭutāyai abhiṣṭutābhyām abhiṣṭutābhyaḥ
Ablativeabhiṣṭutāyāḥ abhiṣṭutābhyām abhiṣṭutābhyaḥ
Genitiveabhiṣṭutāyāḥ abhiṣṭutayoḥ abhiṣṭutānām
Locativeabhiṣṭutāyām abhiṣṭutayoḥ abhiṣṭutāsu

Adverb -abhiṣṭutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria