सुबन्तावली ?अभिष्टिद्युम्न

Roma

पुमान्एकद्विबहु
प्रथमाअभिष्टिद्युम्नः अभिष्टिद्युम्नौ अभिष्टिद्युम्नाः
सम्बोधनम्अभिष्टिद्युम्न अभिष्टिद्युम्नौ अभिष्टिद्युम्नाः
द्वितीयाअभिष्टिद्युम्नम् अभिष्टिद्युम्नौ अभिष्टिद्युम्नान्
तृतीयाअभिष्टिद्युम्नेन अभिष्टिद्युम्नाभ्याम् अभिष्टिद्युम्नैः अभिष्टिद्युम्नेभिः
चतुर्थीअभिष्टिद्युम्नाय अभिष्टिद्युम्नाभ्याम् अभिष्टिद्युम्नेभ्यः
पञ्चमीअभिष्टिद्युम्नात् अभिष्टिद्युम्नाभ्याम् अभिष्टिद्युम्नेभ्यः
षष्ठीअभिष्टिद्युम्नस्य अभिष्टिद्युम्नयोः अभिष्टिद्युम्नानाम्
सप्तमीअभिष्टिद्युम्ने अभिष्टिद्युम्नयोः अभिष्टिद्युम्नेषु

समास अभिष्टिद्युम्न

अव्यय ॰अभिष्टिद्युम्नम् ॰अभिष्टिद्युम्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria