सुबन्तावली अभिष्टव

Roma

पुमान्एकद्विबहु
प्रथमाअभिष्टवः अभिष्टवौ अभिष्टवाः
सम्बोधनम्अभिष्टव अभिष्टवौ अभिष्टवाः
द्वितीयाअभिष्टवम् अभिष्टवौ अभिष्टवान्
तृतीयाअभिष्टवेन अभिष्टवाभ्याम् अभिष्टवैः अभिष्टवेभिः
चतुर्थीअभिष्टवाय अभिष्टवाभ्याम् अभिष्टवेभ्यः
पञ्चमीअभिष्टवात् अभिष्टवाभ्याम् अभिष्टवेभ्यः
षष्ठीअभिष्टवस्य अभिष्टवयोः अभिष्टवानाम्
सप्तमीअभिष्टवे अभिष्टवयोः अभिष्टवेषु

समास अभिष्टव

अव्यय ॰अभिष्टवम् ॰अभिष्टवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria