Declension table of ?abhedyatva

Deva

NeuterSingularDualPlural
Nominativeabhedyatvam abhedyatve abhedyatvāni
Vocativeabhedyatva abhedyatve abhedyatvāni
Accusativeabhedyatvam abhedyatve abhedyatvāni
Instrumentalabhedyatvena abhedyatvābhyām abhedyatvaiḥ
Dativeabhedyatvāya abhedyatvābhyām abhedyatvebhyaḥ
Ablativeabhedyatvāt abhedyatvābhyām abhedyatvebhyaḥ
Genitiveabhedyatvasya abhedyatvayoḥ abhedyatvānām
Locativeabhedyatve abhedyatvayoḥ abhedyatveṣu

Compound abhedyatva -

Adverb -abhedyatvam -abhedyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria