Declension table of ?abhedin

Deva

NeuterSingularDualPlural
Nominativeabhedi abhedinī abhedīni
Vocativeabhedin abhedi abhedinī abhedīni
Accusativeabhedi abhedinī abhedīni
Instrumentalabhedinā abhedibhyām abhedibhiḥ
Dativeabhedine abhedibhyām abhedibhyaḥ
Ablativeabhedinaḥ abhedibhyām abhedibhyaḥ
Genitiveabhedinaḥ abhedinoḥ abhedinām
Locativeabhedini abhedinoḥ abhediṣu

Compound abhedi -

Adverb -abhedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria