सुबन्तावली ?अभययाचना

Roma

स्त्रीएकद्विबहु
प्रथमाअभययाचना अभययाचने अभययाचनाः
सम्बोधनम्अभययाचने अभययाचने अभययाचनाः
द्वितीयाअभययाचनाम् अभययाचने अभययाचनाः
तृतीयाअभययाचनया अभययाचनाभ्याम् अभययाचनाभिः
चतुर्थीअभययाचनायै अभययाचनाभ्याम् अभययाचनाभ्यः
पञ्चमीअभययाचनायाः अभययाचनाभ्याम् अभययाचनाभ्यः
षष्ठीअभययाचनायाः अभययाचनयोः अभययाचनानाम्
सप्तमीअभययाचनायाम् अभययाचनयोः अभययाचनासु

अव्यय ॰अभययाचनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria