सुबन्तावली ?अभयवाच्

Roma

स्त्रीएकद्विबहु
प्रथमाअभयवाक् अभयवाचौ अभयवाचः
सम्बोधनम्अभयवाक् अभयवाचौ अभयवाचः
द्वितीयाअभयवाचम् अभयवाचौ अभयवाचः
तृतीयाअभयवाचा अभयवाग्भ्याम् अभयवाग्भिः
चतुर्थीअभयवाचे अभयवाग्भ्याम् अभयवाग्भ्यः
पञ्चमीअभयवाचः अभयवाग्भ्याम् अभयवाग्भ्यः
षष्ठीअभयवाचः अभयवाचोः अभयवाचाम्
सप्तमीअभयवाचि अभयवाचोः अभयवाक्षु

समास अभयवाक्

अव्यय ॰अभयवाक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria