सुबन्तावली ?अभयप्रद

Roma

नपुंसकम्एकद्विबहु
प्रथमाअभयप्रदम् अभयप्रदे अभयप्रदानि
सम्बोधनम्अभयप्रद अभयप्रदे अभयप्रदानि
द्वितीयाअभयप्रदम् अभयप्रदे अभयप्रदानि
तृतीयाअभयप्रदेन अभयप्रदाभ्याम् अभयप्रदैः
चतुर्थीअभयप्रदाय अभयप्रदाभ्याम् अभयप्रदेभ्यः
पञ्चमीअभयप्रदात् अभयप्रदाभ्याम् अभयप्रदेभ्यः
षष्ठीअभयप्रदस्य अभयप्रदयोः अभयप्रदानाम्
सप्तमीअभयप्रदे अभयप्रदयोः अभयप्रदेषु

समास अभयप्रद

अव्यय ॰अभयप्रदम् ॰अभयप्रदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria