सुबन्तावली ?अभयपत्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाअभयपत्त्रम् अभयपत्त्रे अभयपत्त्राणि
सम्बोधनम्अभयपत्त्र अभयपत्त्रे अभयपत्त्राणि
द्वितीयाअभयपत्त्रम् अभयपत्त्रे अभयपत्त्राणि
तृतीयाअभयपत्त्रेण अभयपत्त्राभ्याम् अभयपत्त्रैः
चतुर्थीअभयपत्त्राय अभयपत्त्राभ्याम् अभयपत्त्रेभ्यः
पञ्चमीअभयपत्त्रात् अभयपत्त्राभ्याम् अभयपत्त्रेभ्यः
षष्ठीअभयपत्त्रस्य अभयपत्त्रयोः अभयपत्त्राणाम्
सप्तमीअभयपत्त्रे अभयपत्त्रयोः अभयपत्त्रेषु

समास अभयपत्त्र

अव्यय ॰अभयपत्त्रम् ॰अभयपत्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria