सुबन्तावली ?अभयगिरिवासिन्

Roma

पुमान्एकद्विबहु
प्रथमाअभयगिरिवासी अभयगिरिवासिनौ अभयगिरिवासिनः
सम्बोधनम्अभयगिरिवासिन् अभयगिरिवासिनौ अभयगिरिवासिनः
द्वितीयाअभयगिरिवासिनम् अभयगिरिवासिनौ अभयगिरिवासिनः
तृतीयाअभयगिरिवासिना अभयगिरिवासिभ्याम् अभयगिरिवासिभिः
चतुर्थीअभयगिरिवासिने अभयगिरिवासिभ्याम् अभयगिरिवासिभ्यः
पञ्चमीअभयगिरिवासिनः अभयगिरिवासिभ्याम् अभयगिरिवासिभ्यः
षष्ठीअभयगिरिवासिनः अभयगिरिवासिनोः अभयगिरिवासिनाम्
सप्तमीअभयगिरिवासिनि अभयगिरिवासिनोः अभयगिरिवासिषु

समास अभयगिरिवासि

अव्यय ॰अभयगिरिवासि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria