सुबन्तावली ?अभयगण

Roma

पुमान्एकद्विबहु
प्रथमाअभयगणः अभयगणौ अभयगणाः
सम्बोधनम्अभयगण अभयगणौ अभयगणाः
द्वितीयाअभयगणम् अभयगणौ अभयगणान्
तृतीयाअभयगणेन अभयगणाभ्याम् अभयगणैः अभयगणेभिः
चतुर्थीअभयगणाय अभयगणाभ्याम् अभयगणेभ्यः
पञ्चमीअभयगणात् अभयगणाभ्याम् अभयगणेभ्यः
षष्ठीअभयगणस्य अभयगणयोः अभयगणानाम्
सप्तमीअभयगणे अभयगणयोः अभयगणेषु

समास अभयगण

अव्यय ॰अभयगणम् ॰अभयगणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria