सुबन्तावली ?अभयद

Roma

पुमान्एकद्विबहु
प्रथमाअभयदः अभयदौ अभयदाः
सम्बोधनम्अभयद अभयदौ अभयदाः
द्वितीयाअभयदम् अभयदौ अभयदान्
तृतीयाअभयदेन अभयदाभ्याम् अभयदैः अभयदेभिः
चतुर्थीअभयदाय अभयदाभ्याम् अभयदेभ्यः
पञ्चमीअभयदात् अभयदाभ्याम् अभयदेभ्यः
षष्ठीअभयदस्य अभयदयोः अभयदानाम्
सप्तमीअभयदे अभयदयोः अभयदेषु

समास अभयद

अव्यय ॰अभयदम् ॰अभयदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria