सुबन्तावली ?अभवन्मतसम्बन्ध

Roma

पुमान्एकद्विबहु
प्रथमाअभवन्मतसम्बन्धः अभवन्मतसम्बन्धौ अभवन्मतसम्बन्धाः
सम्बोधनम्अभवन्मतसम्बन्ध अभवन्मतसम्बन्धौ अभवन्मतसम्बन्धाः
द्वितीयाअभवन्मतसम्बन्धम् अभवन्मतसम्बन्धौ अभवन्मतसम्बन्धान्
तृतीयाअभवन्मतसम्बन्धेन अभवन्मतसम्बन्धाभ्याम् अभवन्मतसम्बन्धैः अभवन्मतसम्बन्धेभिः
चतुर्थीअभवन्मतसम्बन्धाय अभवन्मतसम्बन्धाभ्याम् अभवन्मतसम्बन्धेभ्यः
पञ्चमीअभवन्मतसम्बन्धात् अभवन्मतसम्बन्धाभ्याम् अभवन्मतसम्बन्धेभ्यः
षष्ठीअभवन्मतसम्बन्धस्य अभवन्मतसम्बन्धयोः अभवन्मतसम्बन्धानाम्
सप्तमीअभवन्मतसम्बन्धे अभवन्मतसम्बन्धयोः अभवन्मतसम्बन्धेषु

समास अभवन्मतसम्बन्ध

अव्यय ॰अभवन्मतसम्बन्धम् ॰अभवन्मतसम्बन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria