Declension table of ?abhakṣa

Deva

MasculineSingularDualPlural
Nominativeabhakṣaḥ abhakṣau abhakṣāḥ
Vocativeabhakṣa abhakṣau abhakṣāḥ
Accusativeabhakṣam abhakṣau abhakṣān
Instrumentalabhakṣeṇa abhakṣābhyām abhakṣaiḥ abhakṣebhiḥ
Dativeabhakṣāya abhakṣābhyām abhakṣebhyaḥ
Ablativeabhakṣāt abhakṣābhyām abhakṣebhyaḥ
Genitiveabhakṣasya abhakṣayoḥ abhakṣāṇām
Locativeabhakṣe abhakṣayoḥ abhakṣeṣu

Compound abhakṣa -

Adverb -abhakṣam -abhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria