Declension table of ?abhāvayitṛ

Deva

NeuterSingularDualPlural
Nominativeabhāvayitṛ abhāvayitṛṇī abhāvayitṝṇi
Vocativeabhāvayitṛ abhāvayitṛṇī abhāvayitṝṇi
Accusativeabhāvayitṛ abhāvayitṛṇī abhāvayitṝṇi
Instrumentalabhāvayitṛṇā abhāvayitṛbhyām abhāvayitṛbhiḥ
Dativeabhāvayitṛṇe abhāvayitṛbhyām abhāvayitṛbhyaḥ
Ablativeabhāvayitṛṇaḥ abhāvayitṛbhyām abhāvayitṛbhyaḥ
Genitiveabhāvayitṛṇaḥ abhāvayitṛṇoḥ abhāvayitṝṇām
Locativeabhāvayitṛṇi abhāvayitṛṇoḥ abhāvayitṛṣu

Compound abhāvayitṛ -

Adverb -abhāvayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria